Original

अन्तरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः ।यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥ ५० ॥

Segmented

अन्तरेण मया आज्ञप्तः चिरकारी हि उदार-धीः यदि अद्य चिरकारी स्यात् स माम् त्रायेत पातकात्

Analysis

Word Lemma Parse
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
हि हि pos=i
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
यदि यदि pos=i
अद्य अद्य pos=i
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
त्रायेत त्रा pos=v,p=3,n=s,l=vidhilin
पातकात् पातक pos=n,g=n,c=5,n=s