Original

चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन् ।चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते ॥ ५ ॥

Segmented

चिरम् संचिन्तयन्न् अर्थान् चिरम् जाग्रत् चिरम् स्वपन् चिर-कार्य-अभिसम्पत्त्याः चिरकारी तथा उच्यते

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
संचिन्तयन्न् संचिन्तय् pos=va,g=m,c=1,n=s,f=part
अर्थान् अर्थ pos=n,g=m,c=2,n=p
चिरम् चिरम् pos=i
जाग्रत् जागृ pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
स्वपन् स्वप् pos=va,g=m,c=1,n=s,f=part
चिर चिर pos=a,comp=y
कार्य कार्य pos=n,comp=y
अभिसम्पत्त्याः अभिसम्पत्ति pos=n,g=f,c=5,n=s
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat