Original

हत्वा साध्वीं च नारीं च व्यसनित्वाच्च शासिताम् ।भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥ ४९ ॥

Segmented

हत्वा साध्वीम् च नारीम् च व्यसनि-त्वात् च शासिताम् भृ-त्वेन भार्याम् च को नु माम् तारयिष्यति

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
साध्वीम् साधु pos=a,g=f,c=2,n=s
pos=i
नारीम् नारी pos=n,g=f,c=2,n=s
pos=i
व्यसनि व्यसनिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
शासिताम् शास् pos=va,g=f,c=2,n=s,f=part
भृ भृ pos=va,comp=y,f=krtya
त्वेन त्व pos=n,g=n,c=3,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
को pos=n,g=m,c=1,n=s
नु नु pos=i
माम् मद् pos=n,g=,c=2,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt