Original

ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ।ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥ ४८ ॥

Segmented

ईर्ष्या-जम् व्यसनम् प्राहुः तेन च एव ऊर्ध्वरेतसः ईर्ष्यया तु अहम् आक्षिप्तो मग्नो दुष्कृत-सागरे

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
तेन तेन pos=i
pos=i
एव एव pos=i
ऊर्ध्वरेतसः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=p
ईर्ष्यया ईर्ष्या pos=n,g=f,c=3,n=s
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
आक्षिप्तो आक्षिप् pos=va,g=m,c=1,n=s,f=part
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
दुष्कृत दुष्कृत pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s