Original

एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः ।अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥ ४७ ॥

Segmented

एवम् न स्त्री न च एव अहम् न अध्वगः त्रिदशेश्वरः अपराध्यति धर्मस्य प्रमादः तु अपराध्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अध्वगः अध्वग pos=n,g=m,c=1,n=s
त्रिदशेश्वरः त्रिदशेश्वर pos=n,g=m,c=1,n=s
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
तु तु pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat