Original

परवत्यस्मि चाप्युक्तः प्रणयिष्ये नयेन च ।अत्र चाकुशले जाते स्त्रियो नास्ति व्यतिक्रमः ॥ ४६ ॥

Segmented

च अपि उक्तवान् प्रणयिष्ये नयेन च अत्र च अकुशले जाते स्त्रियो न अस्ति व्यतिक्रमः

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रणयिष्ये प्रणी pos=v,p=1,n=s,l=lrt
नयेन नय pos=n,g=m,c=3,n=s
pos=i
अत्र अत्र pos=i
pos=i
अकुशले अकुशल pos=a,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
स्त्रियो स्त्री pos=n,g=f,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s