Original

समया सान्त्वितो वाग्भिः स्वागतेनाभिपूजितः ।अर्घ्यं पाद्यं च न्यायेन तयाभिप्रतिपादितः ॥ ४५ ॥

Segmented

समया सान्त्वितो वाग्भिः स्वागतेन अभिपूजितः अर्घ्यम् पाद्यम् च न्यायेन तया अभिप्रतिपादितः

Analysis

Word Lemma Parse
समया समया pos=i
सान्त्वितो सान्त्वय् pos=va,g=m,c=1,n=s,f=part
वाग्भिः वाच् pos=n,g=f,c=3,n=p
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
pos=i
न्यायेन न्याय pos=n,g=m,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
अभिप्रतिपादितः अभिप्रतिपादय् pos=va,g=m,c=1,n=s,f=part