Original

आश्रमं मम संप्राप्तस्त्रिलोकेशः पुरंदरः ।अतिथिव्रतमास्थाय ब्राह्मणं रूपमास्थितः ॥ ४४ ॥

Segmented

आश्रमम् मम सम्प्राप्तः त्रिलोक-ईशः पुरंदरः अतिथि-व्रतम् आस्थाय ब्राह्मणम् रूपम् आस्थितः

Analysis

Word Lemma Parse
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
त्रिलोक त्रिलोक pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
अतिथि अतिथि pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
ब्राह्मणम् ब्राह्मण pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part