Original

सोऽब्रवीद्दुःखसंतप्तो भृशमश्रूणि वर्तयन् ।श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥ ४३ ॥

Segmented

सो ऽब्रवीद् दुःख-संतप्तः भृशम् अश्रूणि वर्तयन् श्रुत-धैर्य-प्रसादेन पश्चात्तापम् उपागतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दुःख दुःख pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part
श्रुत श्रुत pos=n,comp=y
धैर्य धैर्य pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
पश्चात्तापम् पश्चात्ताप pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part