Original

एवं विमृशतस्तस्य चिरकारितया बहु ।दीर्घः कालो व्यतिक्रान्तस्ततस्तस्यागमत्पिता ॥ ४१ ॥

Segmented

एवम् विमृः तस्य चिरकारिन्-तया बहु दीर्घः कालो व्यतिक्रान्तः ततस् तस्य अगमत् पिता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विमृः विमृश् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
चिरकारिन् चिरकारिन् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
बहु बहु pos=a,g=n,c=2,n=s
दीर्घः दीर्घ pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
व्यतिक्रान्तः व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
पिता पितृ pos=n,g=m,c=1,n=s