Original

यावन्नारीं मातरं च गौरवे चाधिके स्थिताम् ।अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥ ३९ ॥

Segmented

यावत् नारीम् मातरम् च गौरवे च अधिके स्थिताम् अवध्याम् तु विजानीयुः पशवो अपि अविचक्षणाः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
नारीम् नारी pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
गौरवे गौरव pos=n,g=n,c=7,n=s
pos=i
अधिके अधिक pos=a,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
अवध्याम् अवध्य pos=a,g=f,c=2,n=s
तु तु pos=i
विजानीयुः विज्ञा pos=v,p=3,n=p,l=vidhilin
पशवो पशु pos=n,g=m,c=1,n=p
अपि अपि pos=i
अविचक्षणाः अविचक्षण pos=a,g=m,c=1,n=p