Original

यश्चनोक्तो हि निर्देशः स्त्रिया मैथुनतृप्तये ।तस्य स्मारयतो व्यक्तमधर्मो नात्र संशयः ॥ ३८ ॥

Segmented

यः च न उक्तवान् हि निर्देशः स्त्रिया मैथुन-तृप्तये तस्य स्मारयतो व्यक्तम् अधर्मो न अत्र संशयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
निर्देशः निर्देश pos=n,g=m,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
मैथुन मैथुन pos=n,comp=y
तृप्तये तृप्ति pos=n,g=f,c=4,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्मारयतो स्मारय् pos=va,g=m,c=6,n=s,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
अधर्मो अधर्म pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s