Original

स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् ।तस्यात्मना तु सदृशमात्मानं परमं ददौ ।सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥ ३७ ॥

Segmented

स्त्रिया हि परमो भर्ता दैवतम् परमम् स्मृतम् तस्य आत्मना तु सदृशम् आत्मानम् परमम् ददौ सर्व-कार्य-अपराध्-त्वात् न अपराध्यन्ति च अङ्गनाः

Analysis

Word Lemma Parse
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
हि हि pos=i
परमो परम pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तु तु pos=i
सदृशम् सदृश pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
कार्य कार्य pos=n,comp=y
अपराध् अपराध् pos=va,comp=y,f=krtya
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
अपराध्यन्ति अपराध् pos=v,p=3,n=p,l=lat
pos=i
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p