Original

भरणाद्धि स्त्रियो भर्ता पात्याच्चैव स्त्रियाः पतिः ।गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः ॥ ३५ ॥

Segmented

भरणात् हि स्त्रियो भर्ता पात्यात् च एव स्त्रियाः पतिः गुणस्य अस्य निवृत्तौ तु न भर्ता न पतिः पतिः

Analysis

Word Lemma Parse
भरणात् भरण pos=n,g=n,c=5,n=s
हि हि pos=i
स्त्रियो स्त्री pos=n,g=f,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
पात्यात् पात्य pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
गुणस्य गुण pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
तु तु pos=i
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
पतिः पति pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s