Original

पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च ।यदि याप्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यताम् ॥ ३४ ॥

Segmented

पाणि-बन्धम् स्वयम् कृत्वा सहधर्मम् उपेत्य च यदि याप्यन्ति पुरुषाः न अर्हन्ति यापय्-ताम्

Analysis

Word Lemma Parse
पाणि पाणि pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
कृत्वा कृ pos=vi
सहधर्मम् सहधर्म pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
pos=i
यदि यदि pos=i
याप्यन्ति पुरुष pos=n,g=m,c=1,n=p
पुरुषाः स्त्री pos=n,g=f,c=6,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
यापय् यापय् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s