Original

माता जानाति यद्गोत्रं माता जानाति यस्य सः ।मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥ ३३ ॥

Segmented

माता जानाति यद् गोत्रम् माता जानाति यस्य सः मातुः भरण-मात्रेण प्रीतिः स्नेहः पितुः प्रजाः

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
गोत्रम् गोत्र pos=n,g=n,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
सः तद् pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
भरण भरण pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p