Original

दम्पत्योः प्राणसंश्लेषे योऽभिसंधिः कृतः किल ।तं माता वा पिता वेद भूतार्थो मातरि स्थितः ॥ ३२ ॥

Segmented

दम्पत्योः प्राण-संश्लेषे यो ऽभिसंधिः कृतः किल तम् माता वा पिता वेद भूत-अर्थः मातरि स्थितः

Analysis

Word Lemma Parse
दम्पत्योः दम्पति pos=n,g=m,c=6,n=d
प्राण प्राण pos=n,comp=y
संश्लेषे संश्लेष pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिसंधिः अभिसंधि pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
तम् तद् pos=n,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
वा वा pos=i
पिता पितृ pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
भूत भूत pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
मातरि मातृ pos=n,g=f,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part