Original

शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् ।चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः ॥ ३१ ॥

Segmented

शिशोः शुश्रूषणात् शुश्रू माता देहम् अनन्तरम् चेतनावत् नरः हन्याद् यस्य न असुषिरम् शिरः

Analysis

Word Lemma Parse
शिशोः शिशु pos=n,g=m,c=6,n=s
शुश्रूषणात् शुश्रूषण pos=n,g=n,c=5,n=s
शुश्रू शुश्रू pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
देहम् देह pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
चेतनावत् चेतनावत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
असुषिरम् असुषिर pos=a,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s