Original

नास्ति मातृसमा छाया नास्ति मातृसमा गतिः ।नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ॥ २९ ॥

Segmented

न अस्ति मातृ-समा छाया न अस्ति मातृ-समा गतिः न अस्ति मातृ-समम् त्राणम् न अस्ति मातृ-समा प्रपा

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
छाया छाया pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
त्राणम् त्राण pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
प्रपा प्रपा pos=n,g=f,c=1,n=s