Original

तदा स वृद्धो भवति यदा भवति दुःखितः ।तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥ २८ ॥

Segmented

तदा स वृद्धो भवति यदा भवति दुःखितः तदा शून्यम् जगत् तस्य यदा मात्रा वियुज्यते

Analysis

Word Lemma Parse
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यदा यदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
दुःखितः दुःखित pos=a,g=m,c=1,n=s
तदा तदा pos=i
शून्यम् शून्य pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यदा यदा pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
वियुज्यते वियुज् pos=v,p=3,n=s,l=lat