Original

समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा ।रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥ २७ ॥

Segmented

समर्थम् वासम् अर्थम् वा कृशम् वा अपि अकृशम् तथा रक्षति एव सुतम् माता न अन्यः पोष्टा विधानतः

Analysis

Word Lemma Parse
समर्थम् समर्थ pos=a,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
कृशम् कृश pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अकृशम् अकृश pos=a,g=m,c=2,n=s
तथा तथा pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
एव एव pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पोष्टा पोष्टृ pos=a,g=m,c=1,n=s
विधानतः विधान pos=n,g=n,c=5,n=s