Original

पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः ।अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥ २६ ॥

Segmented

पुत्र-पौत्र-समाकीर्णः जननीम् यः समाश्रितः अपि वर्ष-शतस्य अन्ते स द्वि-हायन-वत् चरेत्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
समाकीर्णः समाकृ pos=va,g=m,c=1,n=s,f=part
जननीम् जननी pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
वर्ष वर्ष pos=n,comp=y
शतस्य शत pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
हायन हायन pos=n,comp=y
वत् वत् pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin