Original

न च शोचति नाप्येनं स्थाविर्यमपकर्षति ।श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते ॥ २५ ॥

Segmented

न च शोचति न अपि एनम् स्थाविर्यम् अपकर्षति श्रिया हीनो ऽपि यो गेहे अम्ब इति प्रतिपद्यते

Analysis

Word Lemma Parse
pos=i
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
स्थाविर्यम् स्थाविर्य pos=n,g=n,c=1,n=s
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
श्रिया श्री pos=n,g=f,c=3,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
गेहे गेह pos=n,g=n,c=7,n=s
अम्ब अम्बा pos=n,g=,c=8,n=s
इति इति pos=i
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat