Original

यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः ।अस्य मे जननी हेतुः पावकस्य यथारणिः ।माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ॥ २४ ॥

Segmented

यो हि अयम् मयि संघातो मर्त्य-त्वे पाञ्चभौतिकः अस्य मे जननी हेतुः पावकस्य यथा अरणिः माता देह-अरणिः पुंसाम् सर्वस्य आर्तस्य निर्वृतिः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
संघातो संघात pos=n,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
पाञ्चभौतिकः पाञ्चभौतिक pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
पावकस्य पावक pos=n,g=m,c=6,n=s
यथा यथा pos=i
अरणिः अरणि pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
देह देह pos=n,comp=y
अरणिः अरणि pos=n,g=f,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
निर्वृतिः निर्वृति pos=n,g=f,c=1,n=s