Original

मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते ।क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति ॥ २२ ॥

Segmented

मुच्यते बन्धनात् पुष्पम् फलम् वृन्तात् प्रमुच्यते क्लिश्यन्न् अपि सुत-स्नेहैः पिता स्नेहम् न मुञ्चति

Analysis

Word Lemma Parse
मुच्यते मुच् pos=v,p=3,n=s,l=lat
बन्धनात् बन्धन pos=n,g=n,c=5,n=s
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
वृन्तात् वृन्त pos=n,g=n,c=5,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
क्लिश्यन्न् क्लिश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सुत सुत pos=n,comp=y
स्नेहैः स्नेह pos=n,g=m,c=3,n=p
पिता पितृ pos=n,g=m,c=1,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
pos=i
मुञ्चति मुच् pos=v,p=3,n=s,l=lat