Original

आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता ।निष्कृतिः सर्वपापानां पिता यदभिनन्दति ॥ २१ ॥

Segmented

आशिषः ताः भजन्ति एनम् पुरुषम् प्राह याः पिता निष्कृतिः सर्व-पापानाम् पिता यद् अभिनन्दति

Analysis

Word Lemma Parse
आशिषः आशिस् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
भजन्ति भज् pos=v,p=3,n=p,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
याः यद् pos=n,g=f,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
पापानाम् पाप pos=n,g=n,c=6,n=p
पिता पितृ pos=n,g=m,c=1,n=s
यद् यत् pos=i
अभिनन्दति अभिनन्द् pos=v,p=3,n=s,l=lat