Original

पिता स्वर्गः पिता धर्मः पिता परमकं तपः ।पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः ॥ २० ॥

Segmented

पिता स्वर्गः पिता धर्मः पिता परमकम् तपः पितरि प्रीतिम् आपन्ने सर्वाः प्रीयन्ति देवताः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
परमकम् परमक pos=a,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रीयन्ति प्री pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p