Original

भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने ।भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा ॥ १९ ॥

Segmented

भोगे भाग्ये प्रसवने सर्व-लोक-निदर्शने भर्त्रा च एव समायोगे सीमन्तोन्नयने तथा

Analysis

Word Lemma Parse
भोगे भोग pos=n,g=m,c=7,n=s
भाग्ये भाग्य pos=n,g=n,c=7,n=s
प्रसवने प्रसवन pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
निदर्शने निदर्शन pos=n,g=n,c=7,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
समायोगे समायोग pos=n,g=m,c=7,n=s
सीमन्तोन्नयने सीमन्तोन्नयन pos=n,g=n,c=7,n=s
तथा तथा pos=i