Original

प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता ।शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥ १७ ॥

Segmented

प्रीति-मात्रम् पितुः पुत्रः सर्वम् पुत्रस्य वै पिता शरीर-आदीनि देयानि पिता तु एकः प्रयच्छति

Analysis

Word Lemma Parse
प्रीति प्रीति pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वै वै pos=i
पिता पितृ pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
देयानि दा pos=va,g=n,c=2,n=p,f=krtya
पिता पितृ pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat