Original

गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः ।पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥ १६ ॥

Segmented

गुरुः अग्र्यः परो धर्मः पोषण-अध्ययनतः हितः पिता यद् आह धर्मः स वेदेषु अपि सु निश्चितः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पोषण पोषण pos=n,comp=y
अध्ययनतः अध्ययन pos=n,g=n,c=5,n=s
हितः हित pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
अपि अपि pos=i
सु सु pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part