Original

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ।पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥ १५ ॥

Segmented

जातकर्मणि यत् प्राह पिता यत् च उपकर्मनि पर्याप्तः स दृढीकारः पितुः गौरव-निश्चये

Analysis

Word Lemma Parse
जातकर्मणि जातकर्मन् pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
उपकर्मनि उपकर्मन् pos=n,g=m,c=7,n=s
पर्याप्तः पर्याप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दृढीकारः दृढीकार pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
गौरव गौरव pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s