Original

सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः ।विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम् ॥ १४ ॥

Segmented

सो ऽहम् आत्मा स्वयम् पित्रा पुत्र-त्वे प्रकृतः पुनः विज्ञानम् मे कथम् न स्याद् बुबुधे च आत्म-संभवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
प्रकृतः प्रकृ pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बुबुधे बुध् pos=v,p=1,n=s,l=lit
pos=i
आत्म आत्मन् pos=n,comp=y
संभवम् सम्भव pos=n,g=m,c=2,n=s