Original

पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति ।शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥ १३ ॥

Segmented

पिता हि आत्मानम् आधत्ते जायायाम् जज्ञियाम् शील-चारित्र-गोत्रस्य धारण-अर्थम् कुलस्य च

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आधत्ते आधा pos=v,p=3,n=s,l=lat
जायायाम् जाया pos=n,g=f,c=7,n=s
जज्ञियाम् इति pos=i
शील शील pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
गोत्रस्य गोत्र pos=n,g=n,c=6,n=s
धारण धारण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i