Original

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ।पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥ ११ ॥

Segmented

स्त्रियम् हत्वा मातरम् च को हि जातु सुखी भवेत् पितरम् च अपि अवज्ञाय कः प्रतिष्ठाम् अवाप्नुयात्

Analysis

Word Lemma Parse
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
को pos=n,g=m,c=1,n=s
हि हि pos=i
जातु जातु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अवज्ञाय अवज्ञा pos=vi
कः pos=n,g=m,c=1,n=s
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin