Original

पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ।अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत् ॥ १० ॥

Segmented

पितुः आज्ञा परो धर्मः स्वधर्मो मातृ-रक्षणम् अस्वतन्त्रम् च पुत्र-त्वम् किम् नु माम् न अत्र पीडयेत्

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्वधर्मो स्वधर्म pos=n,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
अस्वतन्त्रम् अस्वतन्त्र pos=a,g=n,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अत्र अत्र pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin