Original

मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् ।धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ॥ ९ ॥

Segmented

मांसम् मधु सुरा मत्स्या आसवम् कृसरा-ओदनम् धूर्तैः प्रवर्तितम् हि एतत् न एतत् वेदेषु कल्पितम्

Analysis

Word Lemma Parse
मांसम् मांस pos=n,g=n,c=1,n=s
मधु मधु pos=n,g=n,c=1,n=s
सुरा सुरा pos=n,g=f,c=1,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
आसवम् आसव pos=n,g=m,c=2,n=s
कृसरा कृसरा pos=n,comp=y
ओदनम् ओदन pos=n,g=n,c=1,n=s
धूर्तैः धूर्त pos=n,g=m,c=3,n=p
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
कल्पितम् कल्पय् pos=va,g=n,c=1,n=s,f=part