Original

यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते ॥ ८ ॥

Segmented

यदि यज्ञान् च वृक्षान् च यूपान् च उद्दिश्य मानवाः वृथा मांसानि खादन्ति न एष धर्मः प्रशस्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
pos=i
यूपान् यूप pos=n,g=m,c=2,n=p
pos=i
उद्दिश्य उद्दिश् pos=vi
मानवाः मानव pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
खादन्ति खाद् pos=v,p=3,n=p,l=lat
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat