Original

उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः ।आचार इत्यनाचाराः कृपणाः फलहेतवः ॥ ७ ॥

Segmented

उपोष्य संशितो भूत्वा हित्वा वेद-कृताः श्रुतीः आचार इति अनाचाराः कृपणाः फल-हेतवः

Analysis

Word Lemma Parse
उपोष्य उपवस् pos=vi
संशितो संशित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
हित्वा हा pos=vi
वेद वेद pos=n,comp=y
कृताः कृ pos=va,g=f,c=2,n=p,f=part
श्रुतीः श्रुति pos=n,g=f,c=2,n=p
आचार आचार pos=n,g=m,c=1,n=s
इति इति pos=i
अनाचाराः अनाचार pos=n,g=m,c=1,n=p
कृपणाः कृपण pos=a,g=m,c=1,n=p
फल फल pos=n,comp=y
हेतवः हेतु pos=n,g=m,c=1,n=p