Original

सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत् ।कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥ ५ ॥

Segmented

सर्व-कर्मसु अहिंसाः हि धर्म-आत्मा मनुः अब्रवीत् काम-रागात् विहिंसन्ति बहिः वेद्याम् पशून् नराः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अहिंसाः अहिंसा pos=n,g=f,c=2,n=p
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनुः मनु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काम काम pos=n,comp=y
रागात् राग pos=n,g=m,c=5,n=s
विहिंसन्ति विहिंस् pos=v,p=3,n=p,l=lat
बहिः बहिस् pos=i
वेद्याम् विद् pos=va,g=f,c=2,n=s,f=krtya
पशून् पशु pos=n,g=m,c=2,n=p
नराः नर pos=n,g=m,c=1,n=p