Original

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता ॥ ४ ॥

Segmented

अव्यवस्थित-मर्यादा विमूढैः नास्तिकैः नरैः संशय-आत्मभिः अव्यक्तैः हिंसा समनुकीर्तिता

Analysis

Word Lemma Parse
अव्यवस्थित अव्यवस्थित pos=a,comp=y
मर्यादा मर्यादा pos=n,g=m,c=3,n=p
विमूढैः विमुह् pos=va,g=m,c=3,n=p,f=part
नास्तिकैः नास्तिक pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
संशय संशय pos=n,comp=y
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
अव्यक्तैः अव्यक्त pos=a,g=m,c=3,n=p
हिंसा हिंसा pos=n,g=f,c=1,n=s
समनुकीर्तिता समनुकीर्तय् pos=va,g=f,c=1,n=s,f=part