Original

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता ॥ ३ ॥

Segmented

स्वस्ति गोभ्यो ऽस्तु लोकेषु ततो निर्वचनम् कृतम् हिंसायाम् हि प्रवृत्तायाम् आशीः एषा अनुकल्पिता

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
गोभ्यो गो pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
लोकेषु लोक pos=n,g=m,c=7,n=p
ततो ततस् pos=i
निर्वचनम् निर्वचन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हिंसायाम् हिंसा pos=n,g=f,c=7,n=s
हि हि pos=i
प्रवृत्तायाम् प्रवृत् pos=va,g=f,c=7,n=s,f=part
आशीः आशी pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
अनुकल्पिता अनुकल्पय् pos=va,g=f,c=1,n=s,f=part