Original

भीष्म उवाच ।यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥ १३ ॥

Segmented

भीष्म उवाच यथा शरीरम् न ग्लायेत् न इयात् मृत्यु-वशम् यथा तथा कर्मसु वर्तेत समर्थो धर्मम् आचरेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
ग्लायेत् ग्ला pos=v,p=3,n=s,l=vidhilin
pos=i
इयात् pos=v,p=3,n=s,l=vidhilin
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
यथा यथा pos=i
तथा तथा pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
समर्थो समर्थ pos=a,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin