Original

युधिष्ठिर उवाच ।शरीरमापदश्चापि विवदन्त्यविहिंसतः ।कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति ॥ १२ ॥

Segmented

युधिष्ठिर उवाच शरीरम् आपद् च अपि विवदन्ति अविहिंसत् कथम् यात्रा शरीरस्य निरारम्भस्य सेत्स्यति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शरीरम् शरीर pos=n,g=n,c=2,n=s
आपद् आपद् pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
विवदन्ति विवद् pos=v,p=3,n=p,l=lat
अविहिंसत् अविहिंसत् pos=a,g=m,c=6,n=s
कथम् कथम् pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
निरारम्भस्य निरारम्भ pos=a,g=n,c=6,n=s
सेत्स्यति सिध् pos=v,p=3,n=s,l=lrt