Original

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥ ११ ॥

Segmented

यज्ञियाः च एव ये वृक्षा वेदेषु परिकल्पिताः यत् च अपि किंचित् कर्तव्यम् अन्यत् चोक्षैः सु संस्कृतम् महासत्त्वैः शुद्ध-भावैः सर्वम् देव-अर्हम् एव तत्

Analysis

Word Lemma Parse
यज्ञियाः यज्ञिय pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
परिकल्पिताः परिकल्पय् pos=va,g=m,c=1,n=p,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अन्यत् अन्य pos=n,g=n,c=1,n=s
चोक्षैः चोक्ष pos=a,g=m,c=3,n=p
सु सु pos=i
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
महासत्त्वैः महासत्त्व pos=a,g=m,c=3,n=p
शुद्ध शुद्ध pos=a,comp=y
भावैः भाव pos=n,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s