Original

कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ।विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् ॥ १० ॥

Segmented

कामात् मोहात् च लोभात् च लौल्यम् एतत् प्रवर्तितम् विष्णुम् एव अभिजानन्ति सर्व-यज्ञेषु ब्राह्मणाः पायसैः सुमनोभिः च तस्य अपि यजनम् स्मृतम्

Analysis

Word Lemma Parse
कामात् काम pos=n,g=m,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
लौल्यम् लौल्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
एव एव pos=i
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पायसैः पायस pos=n,g=n,c=3,n=p
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
यजनम् यजन pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part