Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् प्रजानाम् अनुकम्पा-अर्थम् गीतम् राज्ञा विचख्नुना

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गीतम् गा pos=va,g=m,c=2,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
विचख्नुना विचख्नु pos=n,g=m,c=3,n=s