Original

इष्टापूर्तादसाधूनां विषमा जायते प्रजा ।लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः ॥ ९ ॥

Segmented

इष्टापूर्ताद् असाधूनाम् विषमा जायते प्रजा लुब्धेभ्यो जायते लुब्धः समेभ्यो जायते समः

Analysis

Word Lemma Parse
इष्टापूर्ताद् इष्टापूर्त pos=n,g=n,c=5,n=s
असाधूनाम् असाधु pos=a,g=m,c=6,n=p
विषमा विषम pos=a,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s
लुब्धेभ्यो लुभ् pos=va,g=m,c=5,n=p,f=part
जायते जन् pos=v,p=3,n=s,l=lat
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
समेभ्यो सम pos=n,g=m,c=5,n=p
जायते जन् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s