Original

इदं देयमिदं देयमिति नान्तं चिकीर्षति ।अतः स्तैन्यं प्रभवति विकर्माणि च जाजले ।तदेव सुकृतं हव्यं येन तुष्यन्ति देवताः ॥ ७ ॥

Segmented

इदम् देयम् इदम् देयम् इति न अन्तम् चिकीर्षति अतः स्तैन्यम् प्रभवति विकर्माणि च जाजले तद् एव सु कृतम् हव्यम् येन तुष्यन्ति देवताः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
अतः अतस् pos=i
स्तैन्यम् स्तैन्य pos=n,g=n,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
विकर्माणि विकर्मन् pos=n,g=n,c=1,n=p
pos=i
जाजले जाजलि pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हव्यम् हव्य pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p