Original

लुब्धैर्वित्तपरैर्ब्रह्मन्नास्तिकैः संप्रवर्तितम् ।वेदवादानविज्ञाय सत्याभासमिवानृतम् ॥ ६ ॥

Segmented

लुब्धैः वित्त-परैः ब्रह्मन् नास्तिकैः सम्प्रवर्तितम् वेद-वादान् अविज्ञाय सत्य-आभासम् इव अनृतम्

Analysis

Word Lemma Parse
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
वित्त वित्त pos=n,comp=y
परैः पर pos=n,g=m,c=3,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
नास्तिकैः नास्तिक pos=n,g=m,c=3,n=p
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part
वेद वेद pos=n,comp=y
वादान् वाद pos=n,g=m,c=2,n=p
अविज्ञाय अविज्ञाय pos=i
सत्य सत्य pos=n,comp=y
आभासम् आभास pos=n,g=n,c=1,n=s
इव इव pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s