Original

नमो ब्राह्मणयज्ञाय ये च यज्ञविदो जनाः ।स्वयज्ञं ब्राह्मणा हित्वा क्षात्रं यज्ञमिहास्थिताः ॥ ५ ॥

Segmented

नमो ब्राह्मण-यज्ञाय ये च यज्ञ-विदः जनाः स्व-यज्ञम् ब्राह्मणा हित्वा क्षात्रम् यज्ञम् इह आस्थिताः

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
यज्ञाय यज्ञ pos=n,g=m,c=4,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
यज्ञ यज्ञ pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इह इह pos=i
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part